Original

ततस्तूर्यसहस्रेषु नदत्सु सुमहाबलः ।आस्फोटयामास भृशं भीमसेनो ननर्त च ॥ १०८ ॥

Segmented

ततस् तूर्य-सहस्रेषु नदत्सु सु महा-बलः आस्फोटयामास भृशम् भीमसेनो ननर्त च

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तूर्य तूर्य pos=n,comp=y
सहस्रेषु सहस्र pos=n,g=n,c=7,n=p
नदत्सु नद् pos=va,g=n,c=7,n=p,f=part
सु सु pos=i
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
आस्फोटयामास आस्फोटय् pos=v,p=3,n=s,l=lit
भृशम् भृशम् pos=i
भीमसेनो भीमसेन pos=n,g=m,c=1,n=s
ननर्त नृत् pos=v,p=3,n=s,l=lit
pos=i