Original

पाण्डवास्तु जयं लब्ध्वा परत्र च परां गतिम् ।सर्वे दध्मुर्महाशङ्खाञ्शूराः परिघबाहवः ।सोमकाश्च सपञ्चालाः प्राहृष्यन्त जनेश्वर ॥ १०७ ॥

Segmented

पाण्डवाः तु जयम् लब्ध्वा परत्र च पराम् गतिम् सर्वे दध्मुः महा-शङ्खान् शूराः परिघ-बाहवः सोमकाः च स पञ्चालाः प्राहृष्यन्त जनेश्वर

Analysis

Word Lemma Parse
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
तु तु pos=i
जयम् जय pos=n,g=m,c=2,n=s
लब्ध्वा लभ् pos=vi
परत्र परत्र pos=i
pos=i
पराम् पर pos=n,g=f,c=2,n=s
गतिम् गति pos=n,g=f,c=2,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
दध्मुः धम् pos=v,p=3,n=p,l=lit
महा महत् pos=a,comp=y
शङ्खान् शङ्ख pos=n,g=m,c=2,n=p
शूराः शूर pos=n,g=m,c=1,n=p
परिघ परिघ pos=n,comp=y
बाहवः बाहु pos=n,g=m,c=1,n=p
सोमकाः सोमक pos=n,g=m,c=1,n=p
pos=i
pos=i
पञ्चालाः पञ्चाल pos=n,g=m,c=1,n=p
प्राहृष्यन्त प्रहृष् pos=v,p=3,n=p,l=lan
जनेश्वर जनेश्वर pos=n,g=m,c=8,n=s