Original

अवध्ये शंतनोः पुत्रे हते भीष्मे महौजसि ।अभावः सुमहान्राजन्कुरूनागादतन्द्रितः ॥ १०५ ॥

Segmented

अवध्ये शंतनोः पुत्रे हते भीष्मे महा-ओजस् अभावः सु महान् राजन् कुरून् आगाद् अतन्द्रितः

Analysis

Word Lemma Parse
अवध्ये अवध्य pos=a,g=m,c=7,n=s
शंतनोः शंतनु pos=n,g=m,c=6,n=s
पुत्रे पुत्र pos=n,g=m,c=7,n=s
हते हन् pos=va,g=m,c=7,n=s,f=part
भीष्मे भीष्म pos=n,g=m,c=7,n=s
महा महत् pos=a,comp=y
ओजस् ओजस् pos=n,g=m,c=7,n=s
अभावः अभाव pos=n,g=m,c=1,n=s
सु सु pos=i
महान् महत् pos=a,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
कुरून् कुरु pos=n,g=m,c=2,n=p
आगाद् आगा pos=v,p=3,n=s,l=lun
अतन्द्रितः अतन्द्रित pos=a,g=m,c=1,n=s