Original

दध्युश्चैव महाराज न युद्धे दधिरे मनः ।ऊरुग्राहगृहीताश्च नाभ्यधावन्त पाण्डवान् ॥ १०४ ॥

Segmented

दध्युः च एव महा-राज न युद्धे दधिरे मनः ऊरू-ग्राह-गृहीताः च न अभ्यधावन्त पाण्डवान्

Analysis

Word Lemma Parse
दध्युः ध्या pos=v,p=3,n=p,l=lit
pos=i
एव एव pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
pos=i
युद्धे युद्ध pos=n,g=n,c=7,n=s
दधिरे धा pos=v,p=3,n=p,l=lit
मनः मनस् pos=n,g=n,c=2,n=s
ऊरू ऊरु pos=n,comp=y
ग्राह ग्राह pos=n,comp=y
गृहीताः ग्रह् pos=va,g=m,c=1,n=p,f=part
pos=i
pos=i
अभ्यधावन्त अभिधाव् pos=v,p=3,n=p,l=lan
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p