Original

भीमघोषैर्महावेगैर्वैरिवारणभेदिभिः ।षडेतान्षड्भिरानर्छद्भास्करप्रतिमैः शरैः ॥ १० ॥

Segmented

भीम-घोषैः महा-वेगैः वैरि-वारण-भेदिन् षड् एतान् षड्भिः आनर्छद् भास्कर-प्रतिमैः शरैः

Analysis

Word Lemma Parse
भीम भीम pos=a,comp=y
घोषैः घोष pos=n,g=m,c=3,n=p
महा महत् pos=a,comp=y
वेगैः वेग pos=n,g=m,c=3,n=p
वैरि वैरिन् pos=n,comp=y
वारण वारण pos=n,comp=y
भेदिन् भेदिन् pos=a,g=m,c=3,n=p
षड् षष् pos=n,g=m,c=2,n=p
एतान् एतद् pos=n,g=m,c=2,n=p
षड्भिः षष् pos=n,g=m,c=3,n=p
आनर्छद् ऋछ् pos=v,p=3,n=s,l=lit
भास्कर भास्कर pos=n,comp=y
प्रतिमैः प्रतिम pos=a,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p