Original

मृद्यमानाश्च दृश्यन्ते पार्थेन नरयूथपाः ।इषुभिस्ताड्यमानाश्च नाराचैश्च सहस्रशः ॥ ९ ॥

Segmented

मृद् च दृश्यन्ते पार्थेन नर-यूथपाः इषुभिः ताडय् च नाराचैः च सहस्रशः

Analysis

Word Lemma Parse
मृद् मृद् pos=va,g=m,c=1,n=p,f=part
pos=i
दृश्यन्ते दृश् pos=v,p=3,n=p,l=lat
पार्थेन पार्थ pos=n,g=m,c=3,n=s
नर नर pos=n,comp=y
यूथपाः यूथप pos=n,g=m,c=1,n=p
इषुभिः इषु pos=n,g=m,c=3,n=p
ताडय् ताडय् pos=va,g=m,c=1,n=p,f=part
pos=i
नाराचैः नाराच pos=n,g=m,c=3,n=p
pos=i
सहस्रशः सहस्रशस् pos=i