Original

अतीव तव सैन्यस्य पार्थेन च महात्मना ।नगमेघप्रतीकाशाः पातिता बहुधा गजाः ॥ ८ ॥

Segmented

अतीव तव सैन्यस्य पार्थेन च महात्मना नग-मेघ-प्रतीकाशाः पातिता बहुधा गजाः

Analysis

Word Lemma Parse
अतीव अतीव pos=i
तव त्वद् pos=n,g=,c=6,n=s
सैन्यस्य सैन्य pos=n,g=n,c=6,n=s
पार्थेन पार्थ pos=n,g=m,c=3,n=s
pos=i
महात्मना महात्मन् pos=a,g=m,c=3,n=s
नग नग pos=n,comp=y
मेघ मेघ pos=n,comp=y
प्रतीकाशाः प्रतीकाश pos=n,g=m,c=1,n=p
पातिता पातय् pos=va,g=m,c=1,n=p,f=part
बहुधा बहुधा pos=i
गजाः गज pos=n,g=m,c=1,n=p