Original

सा वध्यमाना समरे पाण्डुसेना महात्मभिः ।त्रातारं नाध्यगच्छद्वै मज्जमानेव नौर्जले ॥ ६ ॥

Segmented

सा वध्यमाना समरे पाण्डु-सेना महात्मभिः त्रातारम् न अध्यगच्छत् वै मज्ज् इव नौः जले

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
वध्यमाना वध् pos=va,g=f,c=1,n=s,f=part
समरे समर pos=n,g=n,c=7,n=s
पाण्डु पाण्डु pos=n,comp=y
सेना सेना pos=n,g=f,c=1,n=s
महात्मभिः महात्मन् pos=a,g=m,c=3,n=p
त्रातारम् त्रातृ pos=n,g=m,c=2,n=s
pos=i
अध्यगच्छत् अधिगम् pos=v,p=3,n=s,l=lan
वै वै pos=i
मज्ज् मज्ज् pos=va,g=f,c=1,n=s,f=part
इव इव pos=i
नौः नौ pos=n,g=,c=1,n=s
जले जल pos=n,g=n,c=7,n=s