Original

ततस्तस्य च तेषां च युद्धे देवासुरोपमे ।किरीटी भीष्ममानर्छत्पुरस्कृत्य शिखण्डिनम् ॥ ४९ ॥

Segmented

ततस् तस्य च तेषाम् च युद्धे देवासुर-उपमे किरीटी भीष्मम् आनर्छत् पुरस्कृत्य शिखण्डिनम्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तस्य तद् pos=n,g=m,c=6,n=s
pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
pos=i
युद्धे युद्ध pos=n,g=n,c=7,n=s
देवासुर देवासुर pos=n,comp=y
उपमे उपम pos=a,g=n,c=7,n=s
किरीटी किरीटिन् pos=n,g=m,c=1,n=s
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
आनर्छत् ऋछ् pos=v,p=3,n=s,l=lit
पुरस्कृत्य पुरस्कृ pos=vi
शिखण्डिनम् शिखण्डिन् pos=n,g=m,c=2,n=s