Original

ततः किलकिलाशब्दः क्षणेन समपद्यत ।मत्स्यपाञ्चालचेदीनां तमेकमभिधावताम् ॥ ४७ ॥

Segmented

ततः किलकिला-शब्दः क्षणेन समपद्यत मत्स्य-पाञ्चाल-चेदीनाम् तम् एकम् अभिधावताम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
किलकिला किलकिला pos=n,comp=y
शब्दः शब्द pos=n,g=m,c=1,n=s
क्षणेन क्षण pos=n,g=m,c=3,n=s
समपद्यत सम्पद् pos=v,p=3,n=s,l=lan
मत्स्य मत्स्य pos=n,comp=y
पाञ्चाल पाञ्चाल pos=n,comp=y
चेदीनाम् चेदि pos=n,g=m,c=6,n=p
तम् तद् pos=n,g=m,c=2,n=s
एकम् एक pos=n,g=m,c=2,n=s
अभिधावताम् अभिधाव् pos=va,g=m,c=6,n=p,f=part