Original

नाभिसंधत्त पाञ्चाल्यं स्मयमानो मुहुर्मुहुः ।स्त्रीत्वं तस्यानुसंस्मृत्य भीष्मो बाणाञ्शिखण्डिनः ।जघान द्रुपदानीके रथान्सप्त महारथः ॥ ४६ ॥

Segmented

न अभिसंधत्त पाञ्चाल्यम् स्मयमानो मुहुः मुहुः स्त्री-त्वम् तस्य अनुसंस्मृत्य भीष्मो बाणाञ् शिखण्डिनः जघान द्रुपद-अनीके रथान् सप्त महा-रथः

Analysis

Word Lemma Parse
pos=i
अभिसंधत्त अधिसंधा pos=v,p=3,n=s,l=lan
पाञ्चाल्यम् पाञ्चाल्य pos=a,g=m,c=2,n=s
स्मयमानो स्मि pos=va,g=m,c=1,n=s,f=part
मुहुः मुहुर् pos=i
मुहुः मुहुर् pos=i
स्त्री स्त्री pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
अनुसंस्मृत्य अनुसंस्मृ pos=vi
भीष्मो भीष्म pos=n,g=m,c=1,n=s
बाणाञ् बाण pos=n,g=m,c=2,n=p
शिखण्डिनः शिखण्डिन् pos=n,g=m,c=6,n=s
जघान हन् pos=v,p=3,n=s,l=lit
द्रुपद द्रुपद pos=n,comp=y
अनीके अनीक pos=n,g=n,c=7,n=s
रथान् रथ pos=n,g=m,c=2,n=p
सप्त सप्तन् pos=n,g=m,c=2,n=p
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s