Original

विधूय तान्बाणगणान्ये मुक्ताः पार्थिवोत्तमैः ।पाण्डवानामदीनात्मा व्यगाहत वरूथिनीम् ।कृत्वा शरविघातं च क्रीडन्निव पितामहः ॥ ४५ ॥

Segmented

विधूय तान् बाण-गणान् ये मुक्ताः पार्थिव-उत्तमैः पाण्डवानाम् अदीन-आत्मा व्यगाहत वरूथिनीम् कृत्वा शर-विघातम् च क्रीडन्न् इव पितामहः

Analysis

Word Lemma Parse
विधूय विधू pos=vi
तान् तद् pos=n,g=m,c=2,n=p
बाण बाण pos=n,comp=y
गणान् गण pos=n,g=m,c=2,n=p
ये यद् pos=n,g=m,c=1,n=p
मुक्ताः मुच् pos=va,g=m,c=1,n=p,f=part
पार्थिव पार्थिव pos=n,comp=y
उत्तमैः उत्तम pos=a,g=m,c=3,n=p
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
अदीन अदीन pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
व्यगाहत विगाह् pos=v,p=3,n=s,l=lan
वरूथिनीम् वरूथिनी pos=n,g=f,c=2,n=s
कृत्वा कृ pos=vi
शर शर pos=n,comp=y
विघातम् विघात pos=n,g=m,c=2,n=s
pos=i
क्रीडन्न् क्रीड् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
पितामहः पितामह pos=n,g=m,c=1,n=s