Original

ते सर्वे दृढधन्वानः संयुगेष्वपलायिनः ।बहुधा भीष्ममानर्छन्मार्गणैः कृतमार्गणाः ॥ ४४ ॥

Segmented

ते सर्वे दृढधन्वानः संयुगेषु अपलायिन् बहुधा भीष्मम् आनर्छत् मार्गणैः कृत-मार्गणाः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
दृढधन्वानः दृढधन्वन् pos=n,g=m,c=1,n=p
संयुगेषु संयुग pos=n,g=n,c=7,n=p
अपलायिन् अपलायिन् pos=a,g=m,c=1,n=p
बहुधा बहुधा pos=i
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
आनर्छत् ऋछ् pos=v,p=3,n=s,l=lit
मार्गणैः मार्गण pos=n,g=m,c=3,n=p
कृत कृ pos=va,comp=y,f=part
मार्गणाः मार्गण pos=n,g=m,c=1,n=p