Original

अभिमन्युश्च समरे द्रौपद्याः पञ्च चात्मजाः ।दुद्रुवुः समरे भीष्मं समुद्यतमहायुधाः ॥ ४३ ॥

Segmented

अभिमन्युः च समरे द्रौपद्याः पञ्च च आत्मजाः दुद्रुवुः समरे भीष्मम् समुद्यम्-महा-आयुधाः

Analysis

Word Lemma Parse
अभिमन्युः अभिमन्यु pos=n,g=m,c=1,n=s
pos=i
समरे समर pos=n,g=n,c=7,n=s
द्रौपद्याः द्रौपदी pos=n,g=f,c=6,n=s
पञ्च पञ्चन् pos=n,g=m,c=1,n=p
pos=i
आत्मजाः आत्मज pos=n,g=m,c=1,n=p
दुद्रुवुः द्रु pos=v,p=3,n=p,l=lit
समरे समर pos=n,g=n,c=7,n=s
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
समुद्यम् समुद्यम् pos=va,comp=y,f=part
महा महत् pos=a,comp=y
आयुधाः आयुध pos=n,g=m,c=1,n=p