Original

सात्यकिश्चेकितानश्च धृष्टद्युम्नश्च पार्षतः ।विराटो द्रुपदश्चैव माद्रीपुत्रौ च पाण्डवौ ।दुद्रुवुर्भीष्ममेवाजौ रक्षिता दृढधन्वना ॥ ४२ ॥

Segmented

सात्यकिः चेकितानः च धृष्टद्युम्नः च पार्षतः विराटो द्रुपदः च एव माद्री-पुत्रौ च पाण्डवौ दुद्रुवुः भीष्मम् एव आजौ रक्षिता दृढधन्वना

Analysis

Word Lemma Parse
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
चेकितानः चेकितान pos=n,g=m,c=1,n=s
pos=i
धृष्टद्युम्नः धृष्टद्युम्न pos=n,g=m,c=1,n=s
pos=i
पार्षतः पार्षत pos=n,g=m,c=1,n=s
विराटो विराट pos=n,g=m,c=1,n=s
द्रुपदः द्रुपद pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
माद्री माद्री pos=n,comp=y
पुत्रौ पुत्र pos=n,g=m,c=1,n=d
pos=i
पाण्डवौ पाण्डव pos=n,g=m,c=1,n=d
दुद्रुवुः द्रु pos=v,p=3,n=p,l=lit
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
एव एव pos=i
आजौ आजि pos=n,g=m,c=7,n=s
रक्षिता रक्ष् pos=va,g=m,c=1,n=p,f=part
दृढधन्वना दृढधन्वन् pos=n,g=m,c=3,n=s