Original

ततोऽस्यानुचरान्हत्वा सर्वान्रणविभागवित् ।भीष्ममेवाभिदुद्राव बीभत्सुरपराजितः ॥ ४१ ॥

Segmented

ततो अस्य अनुचरान् हत्वा सर्वान् रण-विभाग-विद् भीष्मम् एव अभिदुद्राव बीभत्सुः अपराजितः

Analysis

Word Lemma Parse
ततो ततस् pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
अनुचरान् अनुचर pos=n,g=m,c=2,n=p
हत्वा हन् pos=vi
सर्वान् सर्व pos=n,g=m,c=2,n=p
रण रण pos=n,comp=y
विभाग विभाग pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
एव एव pos=i
अभिदुद्राव अभिद्रु pos=v,p=3,n=s,l=lit
बीभत्सुः बीभत्सु pos=n,g=m,c=1,n=s
अपराजितः अपराजित pos=a,g=m,c=1,n=s