Original

ततः शिखण्डी वेगेन प्रगृह्य परमायुधम् ।भीष्ममेवाभिदुद्राव रक्ष्यमाणः किरीटिना ॥ ४० ॥

Segmented

ततः शिखण्डी वेगेन प्रगृह्य परम-आयुधम् भीष्मम् एव अभिदुद्राव रक्ष्यमाणः किरीटिना

Analysis

Word Lemma Parse
ततः ततस् pos=i
शिखण्डी शिखण्डिन् pos=n,g=m,c=1,n=s
वेगेन वेग pos=n,g=m,c=3,n=s
प्रगृह्य प्रग्रह् pos=vi
परम परम pos=a,comp=y
आयुधम् आयुध pos=n,g=n,c=2,n=s
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
एव एव pos=i
अभिदुद्राव अभिद्रु pos=v,p=3,n=s,l=lit
रक्ष्यमाणः रक्ष् pos=va,g=m,c=1,n=s,f=part
किरीटिना किरीटिन् pos=n,g=m,c=3,n=s