Original

द्रौपदेयाः शिखण्डी च कुन्तिभोजश्च वीर्यवान् ।सुशर्मा च विराटश्च पाण्डवेया महाबलाः ॥ ३८ ॥

Segmented

द्रौपदेयाः शिखण्डी च कुन्तिभोजः च वीर्यवान् सुशर्मा च विराटः च पाण्डवेया महा-बलाः

Analysis

Word Lemma Parse
द्रौपदेयाः द्रौपदेय pos=n,g=m,c=1,n=p
शिखण्डी शिखण्डिन् pos=n,g=m,c=1,n=s
pos=i
कुन्तिभोजः कुन्तिभोज pos=n,g=m,c=1,n=s
pos=i
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
सुशर्मा सुशर्मन् pos=n,g=m,c=1,n=s
pos=i
विराटः विराट pos=n,g=m,c=1,n=s
pos=i
पाण्डवेया पाण्डवेय pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
बलाः बल pos=n,g=m,c=1,n=p