Original

यमौ च चेकितानश्च केकयाः पञ्च चैव ह ।सात्यकिश्च महाराज सौभद्रोऽथ घटोत्कचः ॥ ३७ ॥

Segmented

यमौ च चेकितानः च केकयाः पञ्च च एव ह सात्यकिः च महा-राज सौभद्रो ऽथ घटोत्कचः

Analysis

Word Lemma Parse
यमौ यम pos=n,g=m,c=1,n=d
pos=i
चेकितानः चेकितान pos=n,g=m,c=1,n=s
pos=i
केकयाः केकय pos=n,g=m,c=1,n=p
पञ्च पञ्चन् pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
pos=i
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
सौभद्रो सौभद्र pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
घटोत्कचः घटोत्कच pos=n,g=m,c=1,n=s