Original

स चापि कुरुमुख्यानामृषभः पाण्डवेरितान् ।शरव्रातैः शरव्रातान्बहुधा विदुधाव तान् ॥ ३५ ॥

Segmented

स च अपि कुरु-मुख्यानाम् ऋषभः पाण्डव-ईरितान् शर-व्रातैः शर-व्रातान् बहुधा विदुधाव तान्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
कुरु कुरु pos=n,comp=y
मुख्यानाम् मुख्य pos=a,g=m,c=6,n=p
ऋषभः ऋषभ pos=n,g=m,c=1,n=s
पाण्डव पाण्डव pos=n,comp=y
ईरितान् ईरय् pos=va,g=m,c=2,n=p,f=part
शर शर pos=n,comp=y
व्रातैः व्रात pos=n,g=m,c=3,n=p
शर शर pos=n,comp=y
व्रातान् व्रात pos=n,g=m,c=2,n=p
बहुधा बहुधा pos=i
विदुधाव विधू pos=v,p=3,n=s,l=lit
तान् तद् pos=n,g=m,c=2,n=p