Original

ततस्तस्मिन्क्षणे राजंश्चोदितो वानरध्वजः ।सध्वजं सरथं साश्वं भीष्ममन्तर्दधे शरैः ॥ ३४ ॥

Segmented

ततस् तस्मिन् क्षणे राजन् चोदितः वानरध्वजः स ध्वजम् स रथम् स अश्वम् भीष्मम् अन्तर्दधे शरैः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तस्मिन् तद् pos=n,g=m,c=7,n=s
क्षणे क्षण pos=n,g=m,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
चोदितः चोदय् pos=va,g=m,c=1,n=s,f=part
वानरध्वजः वानरध्वज pos=n,g=m,c=1,n=s
pos=i
ध्वजम् ध्वज pos=n,g=m,c=2,n=s
pos=i
रथम् रथ pos=n,g=m,c=2,n=s
pos=i
अश्वम् अश्व pos=n,g=m,c=2,n=s
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
अन्तर्दधे अन्तर्धा pos=v,p=3,n=s,l=lit
शरैः शर pos=n,g=m,c=3,n=p