Original

एष शांतनवो भीष्मः सेनयोरन्तरे स्थितः ।नानिहत्य बलादेनं विजयस्ते भविष्यति ॥ ३२ ॥

Segmented

एष शांतनवो भीष्मः सेनयोः अन्तरे स्थितः न अ निहत्य बलाद् एनम् विजयः ते भविष्यति

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
शांतनवो शांतनव pos=n,g=m,c=1,n=s
भीष्मः भीष्म pos=n,g=m,c=1,n=s
सेनयोः सेना pos=n,g=f,c=6,n=d
अन्तरे अन्तर pos=n,g=n,c=7,n=s
स्थितः स्था pos=va,g=m,c=1,n=s,f=part
pos=i
pos=i
निहत्य निहन् pos=vi
बलाद् बल pos=n,g=n,c=5,n=s
एनम् एनद् pos=n,g=m,c=2,n=s
विजयः विजय pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt