Original

तथा च तं पराक्रान्तमालोक्य मधुसूदनः ।उवाच देवकीपुत्रः प्रीयमाणो धनंजयम् ॥ ३१ ॥

Segmented

तथा च तम् पराक्रान्तम् आलोक्य मधुसूदनः उवाच देवकीपुत्रः प्रीयमाणो धनंजयम्

Analysis

Word Lemma Parse
तथा तथा pos=i
pos=i
तम् तद् pos=n,g=m,c=2,n=s
पराक्रान्तम् पराक्रम् pos=va,g=m,c=2,n=s,f=part
आलोक्य आलोकय् pos=vi
मधुसूदनः मधुसूदन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
देवकीपुत्रः देवकीपुत्र pos=n,g=m,c=1,n=s
प्रीयमाणो प्री pos=va,g=m,c=1,n=s,f=part
धनंजयम् धनंजय pos=n,g=m,c=2,n=s