Original

यथा दैत्यचमूं शक्रस्तापयामास संयुगे ।तथा भीष्मः पाण्डवेयांस्तापयामास भारत ॥ ३० ॥

Segmented

यथा दैत्य-चमूम् शक्रः तापयामास संयुगे तथा भीष्मः पाण्डवेयान् तापयामास भारत

Analysis

Word Lemma Parse
यथा यथा pos=i
दैत्य दैत्य pos=n,comp=y
चमूम् चमू pos=n,g=f,c=2,n=s
शक्रः शक्र pos=n,g=m,c=1,n=s
तापयामास तापय् pos=v,p=3,n=s,l=lit
संयुगे संयुग pos=n,g=n,c=7,n=s
तथा तथा pos=i
भीष्मः भीष्म pos=n,g=m,c=1,n=s
पाण्डवेयान् पाण्डवेय pos=n,g=m,c=2,n=p
तापयामास तापय् pos=v,p=3,n=s,l=lit
भारत भारत pos=n,g=m,c=8,n=s