Original

अश्वा नाश्वैरयुध्यन्त न गजा गजयोधिभिः ।महान्व्यतिकरो रौद्रः सेनयोः समपद्यत ॥ ३ ॥

Segmented

अश्वा न अश्वेभिः अयुध्यन्त न गजा गज-योधिन् महान् व्यतिकरो रौद्रः सेनयोः समपद्यत

Analysis

Word Lemma Parse
अश्वा अश्व pos=n,g=m,c=1,n=p
pos=i
अश्वेभिः अश्व pos=n,g=m,c=3,n=p
अयुध्यन्त युध् pos=v,p=3,n=p,l=lan
pos=i
गजा गज pos=n,g=m,c=1,n=p
गज गज pos=n,comp=y
योधिन् योधिन् pos=n,g=m,c=3,n=p
महान् महत् pos=a,g=m,c=1,n=s
व्यतिकरो व्यतिकर pos=n,g=m,c=1,n=s
रौद्रः रौद्र pos=a,g=m,c=1,n=s
सेनयोः सेना pos=n,g=f,c=6,n=d
समपद्यत सम्पद् pos=v,p=3,n=s,l=lan