Original

न चैनं पार्थिवा राजञ्शेकुः केचिन्निरीक्षितुम् ।मध्यं प्राप्तं यथा ग्रीष्मे तपन्तं भास्करं दिवि ॥ २९ ॥

Segmented

न च एनम् पार्थिवा राजञ् शेकुः केचिन् निरीक्षितुम् मध्यम् प्राप्तम् यथा ग्रीष्मे तपन्तम् भास्करम् दिवि

Analysis

Word Lemma Parse
pos=i
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
पार्थिवा पार्थिव pos=n,g=m,c=1,n=p
राजञ् राजन् pos=n,g=m,c=8,n=s
शेकुः शक् pos=v,p=3,n=p,l=lit
केचिन् कश्चित् pos=n,g=m,c=1,n=p
निरीक्षितुम् निरीक्ष् pos=vi
मध्यम् मध्य pos=n,g=n,c=2,n=s
प्राप्तम् प्राप् pos=va,g=m,c=2,n=s,f=part
यथा यथा pos=i
ग्रीष्मे ग्रीष्म pos=n,g=m,c=7,n=s
तपन्तम् तप् pos=va,g=m,c=2,n=s,f=part
भास्करम् भास्कर pos=n,g=m,c=2,n=s
दिवि दिव् pos=n,g=,c=7,n=s