Original

स कृत्वा सुमहत्कर्म तस्मिन्वै दशमेऽहनि ।सेनयोरन्तरे तिष्ठन्प्रगृहीतशरासनः ॥ २८ ॥

Segmented

स कृत्वा सु महत् कर्म तस्मिन् वै दशमे ऽहनि सेनयोः अन्तरे तिष्ठन् प्रगृहीत-शरासनः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
कृत्वा कृ pos=vi
सु सु pos=i
महत् महत् pos=a,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
तस्मिन् तद् pos=n,g=n,c=7,n=s
वै वै pos=i
दशमे दशम pos=a,g=n,c=7,n=s
ऽहनि अहर् pos=n,g=n,c=7,n=s
सेनयोः सेना pos=n,g=f,c=6,n=d
अन्तरे अन्तर pos=n,g=n,c=7,n=s
तिष्ठन् स्था pos=va,g=m,c=1,n=s,f=part
प्रगृहीत प्रग्रह् pos=va,comp=y,f=part
शरासनः शरासन pos=n,g=m,c=1,n=s