Original

एवं दश दिशो भीष्मः शरजालैः समन्ततः ।अतीत्य सेनां पार्थानामवतस्थे चमूमुखे ॥ २७ ॥

Segmented

एवम् दश दिशो भीष्मः शर-जालैः समन्ततः अतीत्य सेनाम् पार्थानाम् अवतस्थे चमू-मुखे

Analysis

Word Lemma Parse
एवम् एवम् pos=i
दश दशन् pos=n,g=f,c=2,n=p
दिशो दिश् pos=n,g=f,c=2,n=p
भीष्मः भीष्म pos=n,g=m,c=1,n=s
शर शर pos=n,comp=y
जालैः जाल pos=n,g=n,c=3,n=p
समन्ततः समन्ततः pos=i
अतीत्य अती pos=vi
सेनाम् सेना pos=n,g=f,c=2,n=s
पार्थानाम् पार्थ pos=n,g=m,c=6,n=p
अवतस्थे अवस्था pos=v,p=3,n=s,l=lit
चमू चमू pos=n,comp=y
मुखे मुख pos=n,g=n,c=7,n=s