Original

ये च केचन पार्थानामभियाता धनंजयम् ।राजानो भीष्ममासाद्य गतास्ते यमसादनम् ॥ २६ ॥

Segmented

ये च केचन पार्थानाम् अभियाता धनंजयम् राजानो भीष्मम् आसाद्य गताः ते यम-सादनम्

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
pos=i
केचन कश्चन pos=n,g=m,c=1,n=p
पार्थानाम् पार्थ pos=n,g=m,c=6,n=p
अभियाता अभिया pos=va,g=m,c=1,n=p,f=part
धनंजयम् धनंजय pos=n,g=m,c=2,n=s
राजानो राजन् pos=n,g=m,c=1,n=p
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
गताः गम् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
यम यम pos=n,comp=y
सादनम् सादन pos=n,g=n,c=2,n=s