Original

ततः सर्वमहीपानां क्षोभयित्वा वरूथिनीम् ।विराटस्य प्रियो भ्राता शतानीको निपातितः ॥ २४ ॥

Segmented

ततः सर्व-महीपानाम् क्षोभयित्वा वरूथिनीम् विराटस्य प्रियो भ्राता शतानीको निपातितः

Analysis

Word Lemma Parse
ततः ततस् pos=i
सर्व सर्व pos=n,comp=y
महीपानाम् महीप pos=n,g=m,c=6,n=p
क्षोभयित्वा क्षोभय् pos=vi
वरूथिनीम् वरूथिनी pos=n,g=f,c=2,n=s
विराटस्य विराट pos=n,g=m,c=6,n=s
प्रियो प्रिय pos=a,g=m,c=1,n=s
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
शतानीको शतानीक pos=n,g=m,c=1,n=s
निपातितः निपातय् pos=va,g=m,c=1,n=s,f=part