Original

हत्वा पञ्च सहस्राणि रथिनां प्रपितामहः ।नराणां च महायुद्धे सहस्राणि चतुर्दश ॥ २२ ॥

Segmented

हत्वा पञ्च सहस्राणि रथिनाम् प्रपितामहः नराणाम् च महा-युद्धे सहस्राणि चतुर्दश

Analysis

Word Lemma Parse
हत्वा हन् pos=vi
पञ्च पञ्चन् pos=n,g=n,c=2,n=p
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
रथिनाम् रथिन् pos=n,g=m,c=6,n=p
प्रपितामहः प्रपितामह pos=n,g=m,c=1,n=s
नराणाम् नर pos=n,g=m,c=6,n=p
pos=i
महा महत् pos=a,comp=y
युद्धे युद्ध pos=n,g=n,c=7,n=s
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
चतुर्दश चतुर्दशन् pos=a,g=n,c=2,n=s