Original

स तां शिक्षामधिष्ठाय कृत्वा परबलक्षयम् ।अहन्यहनि पार्थानां वृद्धः कुरुपितामहः ।भीष्मो दश सहस्राणि जघान परवीरहा ॥ २० ॥

Segmented

स ताम् शिक्षाम् अधिष्ठाय कृत्वा पर-बल-क्षयम् अहनि अहनि पार्थानाम् वृद्धः कुरु-पितामहः भीष्मो दश सहस्राणि जघान पर-वीर-हा

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
शिक्षाम् शिक्षा pos=n,g=f,c=2,n=s
अधिष्ठाय अधिष्ठा pos=vi
कृत्वा कृ pos=vi
पर पर pos=n,comp=y
बल बल pos=n,comp=y
क्षयम् क्षय pos=n,g=m,c=2,n=s
अहनि अहर् pos=n,g=n,c=7,n=s
अहनि अहर् pos=n,g=n,c=7,n=s
पार्थानाम् पार्थ pos=n,g=m,c=6,n=p
वृद्धः वृद्ध pos=n,g=m,c=1,n=s
कुरु कुरु pos=n,comp=y
पितामहः पितामह pos=n,g=m,c=1,n=s
भीष्मो भीष्म pos=n,g=m,c=1,n=s
दश दशन् pos=n,g=n,c=2,n=s
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
जघान हन् pos=v,p=3,n=s,l=lit
पर पर pos=n,comp=y
वीर वीर pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s