Original

सेनापतिस्तु समरे प्राह सेनां महारथः ।अभिद्रवत गाङ्गेयं सोमकाः सृञ्जयैः सह ॥ १६ ॥

Segmented

सेनापतिः तु समरे प्राह सेनाम् महा-रथः अभिद्रवत गाङ्गेयम् सोमकाः सृञ्जयैः सह

Analysis

Word Lemma Parse
सेनापतिः सेनापति pos=n,g=m,c=1,n=s
तु तु pos=i
समरे समर pos=n,g=n,c=7,n=s
प्राह प्राह् pos=v,p=3,n=s,l=lit
सेनाम् सेना pos=n,g=f,c=2,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
अभिद्रवत अभिद्रु pos=v,p=2,n=p,l=lot
गाङ्गेयम् गाङ्गेय pos=n,g=m,c=2,n=s
सोमकाः सोमक pos=n,g=m,c=8,n=p
सृञ्जयैः सृञ्जय pos=n,g=m,c=3,n=p
सह सह pos=i