Original

भयं त्यक्त्वा रणे शूरा ब्रह्मलोकपुरस्कृताः ।तावकांस्तव पुत्रांश्च योधयन्ति स्म हृष्टवत् ॥ १५ ॥

Segmented

भयम् त्यक्त्वा रणे शूरा ब्रह्म-लोक-पुरस्कृताः तावकान् ते पुत्रान् च योधयन्ति स्म हृष्ट-वत्

Analysis

Word Lemma Parse
भयम् भय pos=n,g=n,c=2,n=s
त्यक्त्वा त्यज् pos=vi
रणे रण pos=n,g=m,c=7,n=s
शूरा शूर pos=n,g=m,c=1,n=p
ब्रह्म ब्रह्मन् pos=n,comp=y
लोक लोक pos=n,comp=y
पुरस्कृताः पुरस्कृ pos=va,g=m,c=1,n=p,f=part
तावकान् तावक pos=a,g=m,c=2,n=p
ते त्वद् pos=n,g=,c=6,n=s
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
pos=i
योधयन्ति योधय् pos=v,p=3,n=p,l=lat
स्म स्म pos=i
हृष्ट हृष् pos=va,comp=y,f=part
वत् वत् pos=i