Original

पाण्डवापि महाराज स्मरन्तो विविधान्बहून् ।क्लेशान्कृतान्सपुत्रेण त्वया पूर्वं नराधिप ॥ १४ ॥

Segmented

पाण्डवाः अपि महा-राज स्मरन्तो विविधान् बहून् क्लेशान् कृतान् स पुत्रेण त्वया पूर्वम् नराधिप

Analysis

Word Lemma Parse
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
अपि अपि pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
स्मरन्तो स्मृ pos=va,g=m,c=1,n=p,f=part
विविधान् विविध pos=a,g=m,c=2,n=p
बहून् बहु pos=a,g=m,c=2,n=p
क्लेशान् क्लेश pos=n,g=m,c=2,n=p
कृतान् कृ pos=va,g=m,c=2,n=p,f=part
pos=i
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
पूर्वम् पूर्वम् pos=i
नराधिप नराधिप pos=n,g=m,c=8,n=s