Original

ते पराक्रान्तमालोक्य राजन्युधि पितामहम् ।न न्यवर्तन्त कौरव्या ब्रह्मलोकपुरस्कृताः ॥ १२ ॥

Segmented

ते पराक्रान्तम् आलोक्य राजन् युधि पितामहम् न न्यवर्तन्त कौरव्या ब्रह्म-लोक-पुरस्कृताः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
पराक्रान्तम् पराक्रम् pos=va,g=m,c=2,n=s,f=part
आलोक्य आलोकय् pos=vi
राजन् राजन् pos=n,g=m,c=8,n=s
युधि युध् pos=n,g=f,c=7,n=s
पितामहम् पितामह pos=n,g=m,c=2,n=s
pos=i
न्यवर्तन्त निवृत् pos=v,p=3,n=p,l=lan
कौरव्या कौरव्य pos=n,g=m,c=1,n=p
ब्रह्म ब्रह्मन् pos=n,comp=y
लोक लोक pos=n,comp=y
पुरस्कृताः पुरस्कृ pos=va,g=m,c=1,n=p,f=part