Original

छन्नमायोधनं रेजे शिरोभिश्च सकुण्डलैः ।तस्मिन्नतिमहाभीमे राजन्वीरवरक्षये ।भीष्मे च युधि विक्रान्ते पाण्डवे च धनंजये ॥ ११ ॥

Segmented

छन्नम् आयोधनम् रेजे शिरोभिः च स कुण्डलैः तस्मिन्न् अति महा-भीमे राजन् वीर-वर-क्षये भीष्मे च युधि विक्रान्ते पाण्डवे च धनंजये

Analysis

Word Lemma Parse
छन्नम् छद् pos=va,g=n,c=1,n=s,f=part
आयोधनम् आयोधन pos=n,g=n,c=1,n=s
रेजे राज् pos=v,p=3,n=s,l=lit
शिरोभिः शिरस् pos=n,g=n,c=3,n=p
pos=i
pos=i
कुण्डलैः कुण्डल pos=n,g=n,c=3,n=p
तस्मिन्न् तद् pos=n,g=m,c=7,n=s
अति अति pos=i
महा महत् pos=a,comp=y
भीमे भीम pos=a,g=m,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
वीर वीर pos=n,comp=y
वर वर pos=a,comp=y
क्षये क्षय pos=n,g=m,c=7,n=s
भीष्मे भीष्म pos=n,g=m,c=7,n=s
pos=i
युधि युध् pos=n,g=f,c=7,n=s
विक्रान्ते विक्रम् pos=va,g=m,c=7,n=s,f=part
पाण्डवे पाण्डव pos=n,g=m,c=7,n=s
pos=i
धनंजये धनंजय pos=n,g=m,c=7,n=s