Original

संजय उवाच ।एवं व्यूढेष्वनीकेषु भूयिष्ठमनुवर्तिषु ।ब्रह्मलोकपराः सर्वे समपद्यन्त भारत ॥ १ ॥

Segmented

संजय उवाच एवम् व्यूढेषु अनीकेषु भूयिष्ठम् अनुवर्तिषु ब्रह्म-लोक-परे सर्वे समपद्यन्त भारत

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
व्यूढेषु व्यूह् pos=va,g=n,c=7,n=p,f=part
अनीकेषु अनीक pos=n,g=n,c=7,n=p
भूयिष्ठम् भूयिष्ठ pos=a,g=n,c=2,n=s
अनुवर्तिषु अनुवर्तिन् pos=a,g=n,c=7,n=p
ब्रह्म ब्रह्मन् pos=n,comp=y
लोक लोक pos=n,comp=y
परे पर pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
समपद्यन्त सम्पद् pos=v,p=3,n=p,l=lan
भारत भारत pos=n,g=m,c=8,n=s