Original

विहाय राक्षसं युद्धे शैनेयो रथिनां वरः ।प्राग्ज्योतिषाय चिक्षेप शरान्संनतपर्वणः ॥ ८ ॥

Segmented

विहाय राक्षसम् युद्धे शैनेयो रथिनाम् वरः प्राग्ज्योतिषाय चिक्षेप शरान् संनत-पर्वन्

Analysis

Word Lemma Parse
विहाय विहा pos=vi
राक्षसम् राक्षस pos=n,g=m,c=2,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
शैनेयो शैनेय pos=n,g=m,c=1,n=s
रथिनाम् रथिन् pos=n,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s
प्राग्ज्योतिषाय प्राग्ज्योतिष pos=n,g=m,c=4,n=s
चिक्षेप क्षिप् pos=v,p=3,n=s,l=lit
शरान् शर pos=n,g=m,c=2,n=p
संनत संनम् pos=va,comp=y,f=part
पर्वन् पर्वन् pos=n,g=m,c=2,n=p