Original

भगदत्तस्ततः क्रुद्धो माधवं निशितैः शरैः ।ताडयामास समरे तोत्त्रैरिव महागजम् ॥ ७ ॥

Segmented

भगदत्तः ततस् क्रुद्धो माधवम् निशितैः शरैः ताडयामास समरे तोत्त्रैः इव महा-गजम्

Analysis

Word Lemma Parse
भगदत्तः भगदत्त pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
माधवम् माधव pos=n,g=m,c=2,n=s
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p
ताडयामास ताडय् pos=v,p=3,n=s,l=lit
समरे समर pos=n,g=m,c=7,n=s
तोत्त्रैः तोत्त्र pos=n,g=n,c=3,n=p
इव इव pos=i
महा महत् pos=a,comp=y
गजम् गज pos=n,g=m,c=2,n=s