Original

माधवस्तु भृशं विद्धो राक्षसेन रणे तदा ।धैर्यमालम्ब्य तेजस्वी जहास च ननाद च ॥ ६ ॥

Segmented

माधवः तु भृशम् विद्धो राक्षसेन रणे तदा धैर्यम् आलम्ब्य तेजस्वी जहास च ननाद च

Analysis

Word Lemma Parse
माधवः माधव pos=n,g=m,c=1,n=s
तु तु pos=i
भृशम् भृशम् pos=i
विद्धो व्यध् pos=va,g=m,c=1,n=s,f=part
राक्षसेन राक्षस pos=n,g=m,c=3,n=s
रणे रण pos=n,g=m,c=7,n=s
तदा तदा pos=i
धैर्यम् धैर्य pos=n,g=n,c=2,n=s
आलम्ब्य आलम्ब् pos=vi
तेजस्वी तेजस्विन् pos=a,g=m,c=1,n=s
जहास हस् pos=v,p=3,n=s,l=lit
pos=i
ननाद नद् pos=v,p=3,n=s,l=lit
pos=i