Original

चेकितानं रणे क्रुद्धं भीष्मं प्रति जनेश्वर ।चित्रसेनस्तव सुतः क्रुद्धरूपमवारयत् ॥ ५० ॥

Segmented

चेकितानम् रणे क्रुद्धम् भीष्मम् प्रति जनेश्वर चित्रसेनः ते सुतः क्रुध्-रूपम् अवारयत्

Analysis

Word Lemma Parse
चेकितानम् चेकितान pos=n,g=m,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s
क्रुद्धम् क्रुध् pos=va,g=m,c=2,n=s,f=part
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
जनेश्वर जनेश्वर pos=n,g=m,c=8,n=s
चित्रसेनः चित्रसेन pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
सुतः सुत pos=n,g=m,c=1,n=s
क्रुध् क्रुध् pos=va,comp=y,f=part
रूपम् रूप pos=n,g=m,c=2,n=s
अवारयत् वारय् pos=v,p=3,n=s,l=lan