Original

ततो रक्षो महाबाहुं सात्यकिं सत्यविक्रमम् ।विव्याध विशिखैस्तीक्ष्णैः सिंहनादं ननाद च ॥ ५ ॥

Segmented

ततो रक्षो महा-बाहुम् सात्यकिम् सत्य-विक्रमम् विव्याध विशिखैः तीक्ष्णैः सिंहनादम् ननाद च

Analysis

Word Lemma Parse
ततो ततस् pos=i
रक्षो रक्षस् pos=n,g=n,c=1,n=s
महा महत् pos=a,comp=y
बाहुम् बाहु pos=n,g=m,c=2,n=s
सात्यकिम् सात्यकि pos=n,g=m,c=2,n=s
सत्य सत्य pos=a,comp=y
विक्रमम् विक्रम pos=n,g=m,c=2,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
विशिखैः विशिख pos=n,g=m,c=3,n=p
तीक्ष्णैः तीक्ष्ण pos=a,g=m,c=3,n=p
सिंहनादम् सिंहनाद pos=n,g=m,c=2,n=s
ननाद नद् pos=v,p=3,n=s,l=lit
pos=i