Original

द्रोणस्य रथनिर्घोषं पर्जन्यनिनदोपमम् ।श्रुत्वा प्रभद्रका राजन्समकम्पन्त मारिष ॥ ४८ ॥

Segmented

द्रोणस्य रथ-निर्घोषम् पर्जन्य-निनद-उपमम् श्रुत्वा प्रभद्रका राजन् समकम्पन्त मारिष

Analysis

Word Lemma Parse
द्रोणस्य द्रोण pos=n,g=m,c=6,n=s
रथ रथ pos=n,comp=y
निर्घोषम् निर्घोष pos=n,g=m,c=2,n=s
पर्जन्य पर्जन्य pos=n,comp=y
निनद निनद pos=n,comp=y
उपमम् उपम pos=a,g=m,c=2,n=s
श्रुत्वा श्रु pos=vi
प्रभद्रका प्रभद्रक pos=n,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
समकम्पन्त संकम्प् pos=v,p=3,n=p,l=lan
मारिष मारिष pos=n,g=m,c=8,n=s