Original

युधिष्ठिरं महाराज महत्या सेनया वृतम् ।भीष्मायाभिमुखं यान्तं भारद्वाजो न्यवारयत् ॥ ४७ ॥

Segmented

युधिष्ठिरम् महा-राज महत्या सेनया वृतम् भीष्माय अभिमुखम् यान्तम् भारद्वाजो न्यवारयत्

Analysis

Word Lemma Parse
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
महत्या महत् pos=a,g=f,c=3,n=s
सेनया सेना pos=n,g=f,c=3,n=s
वृतम् वृ pos=va,g=m,c=2,n=s,f=part
भीष्माय भीष्म pos=n,g=m,c=4,n=s
अभिमुखम् अभिमुख pos=a,g=m,c=2,n=s
यान्तम् या pos=va,g=m,c=2,n=s,f=part
भारद्वाजो भारद्वाज pos=n,g=m,c=1,n=s
न्यवारयत् निवारय् pos=v,p=3,n=s,l=lan