Original

भीमो भीष्मवधाकाङ्क्षी सौमदत्तिं महारथम् ।तथा भीष्मजये गृध्नुः सौमदत्तिश्च पाण्डवम् ।कृतप्रतिकृते यत्तौ योधयामासतू रणे ॥ ४६ ॥

Segmented

भीमो भीष्म-वध-आकाङ्क्षी सौमदत्तिम् महा-रथम् तथा भीष्म-जये गृध्नुः सौमदत्तिः च पाण्डवम् कृत-प्रतिकृते यत्तौ योधयामासतू रणे

Analysis

Word Lemma Parse
भीमो भीम pos=n,g=m,c=1,n=s
भीष्म भीष्म pos=n,comp=y
वध वध pos=n,comp=y
आकाङ्क्षी आकाङ्क्षिन् pos=a,g=m,c=1,n=s
सौमदत्तिम् सौमदत्ति pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
तथा तथा pos=i
भीष्म भीष्म pos=n,comp=y
जये जय pos=n,g=m,c=7,n=s
गृध्नुः गृध्नु pos=a,g=m,c=1,n=s
सौमदत्तिः सौमदत्ति pos=n,g=m,c=1,n=s
pos=i
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s
कृत कृ pos=va,comp=y,f=part
प्रतिकृते प्रतिकृ pos=va,g=n,c=7,n=s,f=part
यत्तौ यत् pos=va,g=m,c=1,n=d,f=part
योधयामासतू योधय् pos=v,p=3,n=d,l=lit
रणे रण pos=n,g=m,c=7,n=s