Original

उरःस्थेन बभौ तेन भीमसेनः प्रतापवान् ।स्कन्दशक्त्या यथा क्रौञ्चः पुरा नृपतिसत्तम ॥ ४४ ॥

Segmented

उरः-स्थेन बभौ तेन भीमसेनः प्रतापवान् स्कन्द-शक्त्या यथा क्रौञ्चः पुरा नृपति-सत्तम

Analysis

Word Lemma Parse
उरः उरस् pos=n,comp=y
स्थेन स्थ pos=a,g=m,c=3,n=s
बभौ भा pos=v,p=3,n=s,l=lit
तेन तद् pos=n,g=m,c=3,n=s
भीमसेनः भीमसेन pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
स्कन्द स्कन्द pos=n,comp=y
शक्त्या शक्ति pos=n,g=f,c=3,n=s
यथा यथा pos=i
क्रौञ्चः क्रौञ्च pos=n,g=m,c=1,n=s
पुरा पुरा pos=i
नृपति नृपति pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s