Original

सौमदत्तिरथो भीममाजघान स्तनान्तरे ।नाराचेन सुतीक्ष्णेन रुक्मपुङ्खेन संयुगे ॥ ४३ ॥

Segmented

सौमदत्तिः अथो भीमम् आजघान स्तनान्तरे नाराचेन सु तीक्ष्णेन रुक्म-पुङ्खेन संयुगे

Analysis

Word Lemma Parse
सौमदत्तिः सौमदत्ति pos=n,g=m,c=1,n=s
अथो अथो pos=i
भीमम् भीम pos=n,g=m,c=2,n=s
आजघान आहन् pos=v,p=3,n=s,l=lit
स्तनान्तरे स्तनान्तर pos=n,g=n,c=7,n=s
नाराचेन नाराच pos=n,g=m,c=3,n=s
सु सु pos=i
तीक्ष्णेन तीक्ष्ण pos=a,g=m,c=3,n=s
रुक्म रुक्म pos=n,comp=y
पुङ्खेन पुङ्ख pos=n,g=m,c=3,n=s
संयुगे संयुग pos=n,g=n,c=7,n=s