Original

तयोः समभवद्युद्धं भीष्महेतोर्महारणे ।अन्योन्यातिशयैर्युक्तं यथा वृत्रमहेन्द्रयोः ॥ ४१ ॥

Segmented

तयोः समभवद् युद्धम् भीष्म-हेतोः महा-रणे अन्योन्य-अतिशयैः युक्तम् यथा वृत्र-महा-इन्द्रयोः

Analysis

Word Lemma Parse
तयोः तद् pos=n,g=m,c=6,n=d
समभवद् सम्भू pos=v,p=3,n=s,l=lan
युद्धम् युद्ध pos=n,g=n,c=1,n=s
भीष्म भीष्म pos=n,comp=y
हेतोः हेतु pos=n,g=m,c=5,n=s
महा महत् pos=a,comp=y
रणे रण pos=n,g=m,c=7,n=s
अन्योन्य अन्योन्य pos=n,comp=y
अतिशयैः अतिशय pos=n,g=m,c=3,n=p
युक्तम् युज् pos=va,g=n,c=1,n=s,f=part
यथा यथा pos=i
वृत्र वृत्र pos=n,comp=y
महा महत् pos=a,comp=y
इन्द्रयोः इन्द्र pos=n,g=m,c=6,n=d