Original

तथैव पार्षतो राजन्हार्दिक्यं नवभिः शरैः ।विव्याध निशितैस्तीक्ष्णैः कङ्कपत्रपरिच्छदैः ॥ ४० ॥

Segmented

तथा एव पार्षतो राजन् हार्दिक्यम् नवभिः शरैः विव्याध निशितैः तीक्ष्णैः कङ्क-पत्त्र-परिच्छदैः

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
पार्षतो पार्षत pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
हार्दिक्यम् हार्दिक्य pos=n,g=m,c=2,n=s
नवभिः नवन् pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p
विव्याध व्यध् pos=v,p=3,n=s,l=lit
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
तीक्ष्णैः तीक्ष्ण pos=a,g=m,c=3,n=p
कङ्क कङ्क pos=n,comp=y
पत्त्र पत्त्र pos=n,comp=y
परिच्छदैः परिच्छद pos=n,g=m,c=3,n=p